Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 12.156

Revision as of 21:31, 19 February 2024 by Elad (talk | contribs) (Vanibot #0054 edit - transform synonyms into clickable links, which search similar occurrences)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 156

purī-gosāñi, mahāprabhu, bhāratī brahmānanda
advaita-ācārya, āra prabhu-nityānanda


SYNONYMS

purī-gosāñi — Paramānanda Purī; mahāprabhu — Śrī Caitanya Mahāprabhu; bhāratī brahmānandaBrahmānanda Bhāratī; advaita-ācārya — Advaita Ācārya; āra — and; prabhu-nityānanda — Nityānanda Prabhu.


TRANSLATION

Among the devotees present with Śrī Caitanya Mahāprabhu were Paramānanda Purī, Brahmānanda Bhāratī, Advaita Ācārya and Nityānanda Prabhu.