Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 11.212: Difference between revisions

m (1 revision(s))
 
No edit summary
Line 1: Line 1:
{{CC_Header|{{PAGENAME}}}}
[[Category:Sri Caitanya-caritamrta - Madhya-lila Chapter 11|C212]]
<div style="float:left">'''[[Sri Caitanya-caritamrta|Śrī Caitanya-caritāmṛta]] - [[CC Madhya|Madhya-līlā]] - [[CC Madhya 11|Chapter 11: The Beḍā-kīrtana Pastimes of Śrī Caitanya Mahāprabhu]]'''</div>
<div style="float:right">[[File:Go-previous.png|link=CC Madhya 11.211|Madhya-līlā 11.211]] '''[[CC Madhya 11.211|Madhya-līlā 11.211]] - [[CC Madhya 11.213|Madhya-līlā 11.213]]''' [[File:Go-next.png|link=CC Madhya 11.213|Madhya-līlā 11.213]]</div>
{{CompareVersions|CC|Madhya 11.212|CC 1975|CC 1996}}
{{RandomImage}}




==== TEXT 212 ====
==== TEXT 212 ====


<div id="text">
<div class="verse">
hena-kāle rāmānanda āilā prabhu-sthāne<br>
:hena-kāle rāmānanda āilā prabhu-sthāne
prabhu milāila tāṅre saba vaiṣṇava-gaṇe<br>
:prabhu milāila tāṅre saba vaiṣṇava-gaṇe
</div>
</div>


Line 12: Line 16:
==== SYNONYMS ====
==== SYNONYMS ====


<div id="synonyms">
<div class="synonyms">
hena-kāle—at this time; rāmānanda—Rāmānanda; āilā—came; prabhu-sthāne—at the place of Śrī Caitanya Mahāprabhu; prabhu—Śrī Caitanya Mahāprabhu; milāila—caused to meet; tāṅre—him (Śrī Rāmānanda Rāya); saba—all; vaiṣṇava-gaṇe—the devotees of the Lord.
''hena-kāle''—at this time; ''rāmānanda—''Rāmānanda; ''āilā''—came; ''prabhu-sthāne''—at the place of Śrī Caitanya Mahāprabhu; ''prabhu''—Śrī Caitanya Mahāprabhu; ''milāila''—caused to meet; ''tāṅre''—him (Śrī Rāmānanda Rāya); ''saba''—all; ''vaiṣṇava-gaṇe''—the devotees of the Lord.
</div>
</div>


Line 19: Line 23:
==== TRANSLATION ====
==== TRANSLATION ====


<div id="translation">
<div class="translation">
At this time Rāmānanda Rāya also came to meet Śrī Caitanya Mahāprabhu, and the Lord took the opportunity to introduce him to all the Vaiṣṇavas.
At this time Rāmānanda Rāya also came to meet Śrī Caitanya Mahāprabhu, and the Lord took the opportunity to introduce him to all the Vaiṣṇavas.
</div>
</div>
__NOTOC__{{CC_Footer|{{PAGENAME}}}}
 
 
<div style="float:right; clear:both;">[[File:Go-previous.png|link=CC Madhya 11.211|Madhya-līlā 11.211]] '''[[CC Madhya 11.211|Madhya-līlā 11.211]] - [[CC Madhya 11.213|Madhya-līlā 11.213]]''' [[File:Go-next.png|link=CC Madhya 11.213|Madhya-līlā 11.213]]</div>
__NOTOC__
__NOEDITSECTION__

Revision as of 16:36, 6 August 2021



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 212

hena-kāle rāmānanda āilā prabhu-sthāne
prabhu milāila tāṅre saba vaiṣṇava-gaṇe


SYNONYMS

hena-kāle—at this time; rāmānanda—Rāmānanda; āilā—came; prabhu-sthāne—at the place of Śrī Caitanya Mahāprabhu; prabhu—Śrī Caitanya Mahāprabhu; milāila—caused to meet; tāṅre—him (Śrī Rāmānanda Rāya); saba—all; vaiṣṇava-gaṇe—the devotees of the Lord.


TRANSLATION

At this time Rāmānanda Rāya also came to meet Śrī Caitanya Mahāprabhu, and the Lord took the opportunity to introduce him to all the Vaiṣṇavas.