Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 11.159-160 (1975): Difference between revisions

(Vanibot #0027: CCMirror - Mirror CC's 1996 edition to form a basis for 1975)
 
(Vanibot #0020: VersionCompareLinker - added a link to the Version Compare feature)
 
Line 2: Line 2:
<div style="float:left">'''[[Sri Caitanya-caritamrta (1975)|Śrī Caitanya-caritāmṛta (1975)]] - [[CC Madhya (1975)|Madhya-līlā]] - [[CC Madhya 11 (1975)|Chapter 11: The Beḍā-kīrtana Pastimes of Śrī Caitanya Mahāprabhu]]'''</div>
<div style="float:left">'''[[Sri Caitanya-caritamrta (1975)|Śrī Caitanya-caritāmṛta (1975)]] - [[CC Madhya (1975)|Madhya-līlā]] - [[CC Madhya 11 (1975)|Chapter 11: The Beḍā-kīrtana Pastimes of Śrī Caitanya Mahāprabhu]]'''</div>
<div style="float:right">[[File:Go-previous.png|link=CC Madhya 11.158 (1975)|Madhya-līlā 11.158]] '''[[CC Madhya 11.158 (1975)|Madhya-līlā 11.158]] - [[CC Madhya 11.161 (1975)|Madhya-līlā 11.161]]''' [[File:Go-next.png|link=CC Madhya 11.161 (1975)|Madhya-līlā 11.161]]</div>
<div style="float:right">[[File:Go-previous.png|link=CC Madhya 11.158 (1975)|Madhya-līlā 11.158]] '''[[CC Madhya 11.158 (1975)|Madhya-līlā 11.158]] - [[CC Madhya 11.161 (1975)|Madhya-līlā 11.161]]''' [[File:Go-next.png|link=CC Madhya 11.161 (1975)|Madhya-līlā 11.161]]</div>
{{CompareVersions|CC|Madhya 11.159-160|CC 1975|CC 1996}}
{{RandomImage}}
{{RandomImage}}


Line 10: Line 11:
:ācāryaratna, vidyānidhi, paṇḍita gadādhara
:ācāryaratna, vidyānidhi, paṇḍita gadādhara
:gaṅgādāsa, hari-bhaṭṭa, ācārya purandara
:gaṅgādāsa, hari-bhaṭṭa, ācārya purandara
:pratyeke sabāra prabhu kari’ guṇa gāna
:pratyeke sabāra prabhu kari' guṇa gāna
:punaḥ punaḥ āliṅgiyā karila sammāna
:punaḥ punaḥ āliṅgiyā karila sammāna
</div>
</div>
Line 18: Line 19:


<div class="synonyms">
<div class="synonyms">
ācāryaratna—Ācāryaratna; vidyānidhi—Vidyānidhi; paṇḍita gadādhara—Paṇḍita Gadādhara; gaṅgādāsa—Gaṅgādāsa; hari-bhaṭṭa—Hari Bhaṭṭa; ācārya purandara—Ācārya Purandara; pratyeke—each and every one of them; sabāra—of all of them; prabhu—the Lord; kari’ guṇa gāna—glorifying the qualities; punaḥ punaḥ—again and again; āliṅgiyā—embracing; karila—did; sammāna—honor.
ācāryaratna—Ācāryaratna; vidyānidhi—Vidyānidhi; paṇḍita gadādhara—Paṇḍita Gadādhara; gaṅgādāsa—Gaṅgādāsa; hari-bhaṭṭa—Hari Bhaṭṭa; ācārya purandara—Ācārya Purandara; pratyeke—each and every one of them; sabāra—of all of them; prabhu—the Lord; kari' guṇa gāna—glorifying the qualities; punaḥ punaḥ—again and again; āliṅgiyā—embracing; karila—did; sammāna—honor.
</div>
</div>



Latest revision as of 06:20, 27 January 2020



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXTS 159-160

ācāryaratna, vidyānidhi, paṇḍita gadādhara
gaṅgādāsa, hari-bhaṭṭa, ācārya purandara
pratyeke sabāra prabhu kari' guṇa gāna
punaḥ punaḥ āliṅgiyā karila sammāna


SYNONYMS

ācāryaratna—Ācāryaratna; vidyānidhi—Vidyānidhi; paṇḍita gadādhara—Paṇḍita Gadādhara; gaṅgādāsa—Gaṅgādāsa; hari-bhaṭṭa—Hari Bhaṭṭa; ācārya purandara—Ācārya Purandara; pratyeke—each and every one of them; sabāra—of all of them; prabhu—the Lord; kari' guṇa gāna—glorifying the qualities; punaḥ punaḥ—again and again; āliṅgiyā—embracing; karila—did; sammāna—honor.


TRANSLATION

Lord Śrī Caitanya Mahāprabhu then again and again embraced all the devotees, including Ācāryaratna, Vidyānidhi, Paṇḍita Gadādhara, Gaṅgādāsa, Hari Bhaṭṭa and Ācārya Purandara. The Lord described their good qualities and glorified them again and again.