Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Antya 7.82

Revision as of 09:59, 20 September 2021 by Soham (talk | contribs)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 82

prabhu kahe,—"bhāgavatārtha bujhite nā pāri
bhāgavatārtha śunite āmi nahi adhikārī


SYNONYMS

prabhu kahe—Śrī Caitanya Mahāprabhu replied; bhāgavata-artha—the meaning of Śrīmad-Bhāgavatam; bujhite nā pāri—I cannot understand; bhāgavata-artha—the purport of Śrīmad-Bhāgavatam; śunite—to hear; āmi nahi adhikārī—I am not the proper person.


TRANSLATION

The Lord replied, "I do not understand the meaning of Śrīmad-Bhāgavatam. Indeed, I am not a suitable person to hear its meaning.