Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Antya 2.97

Revision as of 17:49, 12 October 2021 by Samruddhi (talk | contribs)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 97

ācārya kahe,—‘āmā sabāra kṛṣṇa-niṣṭha-citte
āmā sabāra mana bhāṣya nāre phirāite’


SYNONYMS

ācārya kahe—Bhagavān Ācārya replied; āmā sabāra—of all of us; kṛṣṇa-niṣṭha—devoted to Kṛṣṇa; citte—hearts; āmā sabāra—of all of us; mana—minds; bhāṣya—Śārīraka-bhāṣya; nāre phirāite—cannot change.


TRANSLATION

In spite of Svarūpa Dāmodara’s protest, Bhagavān Ācārya continued, “We are all fixed at the lotus feet of Kṛṣṇa with our hearts and souls. Therefore the Śārīraka-bhāṣya cannot change our minds.”