Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Antya 1.56

Revision as of 11:42, 15 September 2021 by Barbi (talk | contribs)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 56

’advaita nityānanda, tomarā dui-jane’
prabhu kahe—rūpe kṛpā kara kāya-mane


SYNONYMS

advaita—Advaita Ācārya; nityānanda—Nityānanda Prabhu; tomarā dui-jane’—both of You; prabhu kahe—Lord Caitanya Mahāprabhu says; rūpe—to Rūpa Gosvāmī; kṛpā—mercy; kara—show; kāya-mane—wholeheartedly.


TRANSLATION

Śrī Caitanya Mahāprabhu told Advaita Ācārya and Nityānanda Prabhu, “You should both show Your mercy wholeheartedly to Rūpa Gosvāmī.