Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Adi 5.229

Revision as of 18:33, 20 September 2021 by Srikanth (talk | contribs)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 229

yāṅra prāṇa-dhana—nityānanda-śrī-caitanya
rādhā-kṛṣṇa-bhakti vine nāhi jāne anya


SYNONYMS

yāṅra—whose; prāṇa-dhana—life and soul; nityānanda-śrī-caitanya—Lord Nityānanda and Śrī Caitanya Mahāprabhu; rādhā-kṛṣṇa—to Kṛṣṇa and Rādhārāṇī; bhakti—devotional service; vine—except; nāhi jāne anya—do not know anything else.


TRANSLATION

Lord Caitanya and Lord Nityānanda are the life and soul of those Vaiṣṇavas, who do not know anything but devotional service to Śrī Śrī Rādhā-Kṛṣṇa.