Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Adi 12.63

Revision as of 16:34, 9 July 2021 by Kritika (talk | contribs)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 63

puruṣottama paṇḍita, āra raghunātha
vanamālī kavicandra, āra vaidyanātha


SYNONYMS

puruṣottama paṇḍita—Puruṣottama Paṇḍita; āra raghunātha—and Raghunātha; vanamālī kavicandra—Vanamālī Kavicandra; āra—and; vaidyanātha—Vaidyanātha.


TRANSLATION

Puruṣottama Paṇḍita, Raghunātha, Vanamālī Kavicandra and Vaidyanātha were the twenty-ninth, thirtieth, thirty-first and thirty-second branches of Advaita Ācārya.