Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Adi 12.54

Revision as of 15:51, 9 July 2021 by Kritika (talk | contribs)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 54

ācāryera abhiprāya prabhu-mātra bujhe
prabhura gambhīra vākya ācārya samujhe


SYNONYMS

ācāryera—of Advaita Ācārya; abhiprāya—intention; prabhu-mātra—only Lord Caitanya Mahāprabhu; bujhe—can understand; prabhura—of Lord Caitanya Mahāprabhu; gambhīra—grave; vākya—instruction; ācārya—Advaita Ācārya; samujhe—can understand.


TRANSLATION

Only Lord Caitanya Mahāprabhu could understand the intentions of Advaita Ācārya, and Advaita Ācārya appreciated the grave instruction of Lord Caitanya Mahāprabhu.