Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


720415 - Deity Installation - Auckland: Difference between revisions

 
No edit summary
Line 15: Line 15:




<div class="lec_code">720415DI-AUCKLAND - April 15, 1972 - 11:58 Minutes</div>
<div class="code">720415DI-AUCKLAND - April 15, 1972 - 11:58 Minutes</div>




Line 23: Line 23:
Prabhupāda: (and devotees repeating)
Prabhupāda: (and devotees repeating)


:___ sa bahyābhyantara-śuciḥ
:''. . . sa bahyābhyantara-śuciḥ''
:śrī viṣṇu śrī viṣṇu śrī viṣṇu
:''śrī viṣṇu śrī viṣṇu śrī viṣṇu''
 
:''vande ahaṁ śrī-guru śrī-yuta-padakamalaṁ śrī-gurūn vaiṣṇavāṁś ca''
:vande ahaṁ śrī-guru śrī-yuta-padakamalaṁ śrī-gurūn vaiṣṇavāṁś ca
:''śrī-rūpaṁ sāgrajātaṁ saha-gaṇa-raghunāthānvitaṁ taṁ sa-jīvam''
 
:''sa advaitaṁ sāvadhūtaṁ parijana-sahitaṁ kṛṣṇa-caitanya-devaṁ''
:śrī-rūpaṁ sāgrajātaṁ saha-gaṇa-raghunāthānvitaṁ taṁ sa-jīvam
:''śrī-rādhā-kṛṣṇa-pādān saha-gaṇa-lalitā-śrī-viśākhānvitāṁś ca''
 
:''Svāhā. Svāhā. Svāhā.''
:sa advaitaṁ sāvadhūtaṁ parijana-sahitaṁ kṛṣṇa-caitanya-devaṁ
 
:śrī-rādhā-kṛṣṇa-pādān saha-gaṇa-lalitā-śrī-viśākhānvitāṁś ca
:Svāhā. Svāhā. Svāhā.


Prabhupāda: Little little.
Prabhupāda: Little little.


:nama oṁ viṣṇu-pādāya kṛṣṇa-preṣṭhāya bhū-tale
:''nama oṁ viṣṇu-pādāya kṛṣṇa-preṣṭhāya bhū-tale''
:śrīmate bhaktisiddhānta sarasvatī iti nāmine
:''śrīmate bhaktisiddhānta sarasvatī iti nāmine''
:Svāhā. Svāhā. Svāhā.
:''Svāhā. Svāhā. Svāhā.''


:śrī-vārṣabhānavī-devī-dayitāya kṛpābdhaye
:''śrī-vārṣabhānavī-devī-dayitāya kṛpābdhaye''
:kṛṣṇa-sambandha-vijñāna-dāyine prabhave namaḥ
:''kṛṣṇa-sambandha-vijñāna-dāyine prabhave namaḥ''
:mādhuryojjvala-premāḍhya-śrī-rūpānuga-bhaktida
:''mādhuryojjvala-premāḍhya-śrī-rūpānuga-bhaktida''
:śrī-gaura-karuṇā-śakti-vigrahāya namo 'stu te
:''śrī-gaura-karuṇā-śakti-vigrahāya namo 'stu te''
:namas te gaura-vāṇī-śrī-mūrtaye dīna-tāriṇe
:''namas te gaura-vāṇī-śrī-mūrtaye dīna-tāriṇe''
:rūpānuga-viruddhāpasiddhānta-dhvānta-hāriṇe
:''rūpānuga-viruddhāpasiddhānta-dhvānta-hāriṇe''
:Svāhā. Svāhā. Svāhā.
:''Svāhā. Svāhā. Svāhā.''


:nama oṁ viṣṇu-pādāya gaura kisoraya
:''nama oṁ viṣṇu-pādāya gaura kisoraya''
:vipralambha-rasāmbodhe pādāmbhujāya te namaḥ
:''vipralambha-rasāmbodhe pādāmbhujāya te namaḥ''
:Svāhā. Svāhā. Svāhā.
:''Svāhā. Svāhā. Svāhā''.


:namo bhaktivinodāya sac-cid-ānanda-nāmine
:''namo bhaktivinodāya sac-cid-ānanda-nāmine''
:gaura-śakti-svarūpāya rūpānuga-varāya te
:''gaura-śakti-svarūpāya rūpānuga-varāya te''
:Svāhā. Svāhā. Svāhā.
:''Svāhā. Svāhā. Svāhā.''


:gaurāvirbhāva-bhūmes tvaṁ nirdeṣṭā saj-jana-priyaḥ
:''gaurāvirbhāva-bhūmes tvaṁ nirdeṣṭā saj-jana-priyaḥ''
:vaiṣṇava-sārvabhaumaḥṣrī-jagannāthāya te namaḥ
:''vaiṣṇava-sārvabhaumaḥṣrī-jagannāthāya te namaḥ''
:Svāhā. Svāhā. Svāhā.
:''Svāhā. Svāhā. Svāhā.''


:vāñchā-kalpatarubhyaś ca kṛpā-sindhubhya eva ca
:''vāñchā-kalpatarubhyaś ca kṛpā-sindhubhya eva ca''
:patitānāṁ pāvanebhyo vaiṣṇavebhyo namo namaḥ
:''patitānāṁ pāvanebhyo vaiṣṇavebhyo namo namaḥ''
:Svāhā. Svāhā. Svāhā.
:''Svāhā. Svāhā. Svāhā''.


:namo mahā-vadānyāya kṛṣṇa-prema-pradāya te
:''namo mahā-vadānyāya kṛṣṇa-prema-pradāya te''
:kṛṣṇāya kṛṣṇa-caitanya-nāmne gaura-tviṣe namaḥ
:''kṛṣṇāya kṛṣṇa-caitanya-nāmne gaura-tviṣe namaḥ''
:Svāhā. Svāhā. Svāhā.
:''Svāhā. Svāhā. Svāhā.''


:pañca-tattvātmakaṁ kṛṣṇaṁ bhakta-rūpa-svarūpakam
:''pañca-tattvātmakaṁ kṛṣṇaṁ bhakta-rūpa-svarūpakam''
:bhaktāvatāraṁ bhaktākhyaṁ namāmi bhakta-śaktikam
:''bhaktāvatāraṁ bhaktākhyaṁ namāmi bhakta-śaktikam''
:Svāhā.  
:''Svāhā''.  


Prabhupāda: Bananas, bananas.
Prabhupāda: Bananas, bananas.
Line 79: Line 75:
Prabhupāda: (and devotees repeating)
Prabhupāda: (and devotees repeating)


:Svāhā. Svāhā.
:''Svāhā. Svāhā.''
 
:pañca-tattvātmakaṁ kṛṣṇaṁ bhakta-rūpa-svarūpakam


Err.
:''pañca-tattvātmakaṁ kṛṣṇaṁ bhakta-rūpa-svarūpakam''


:he kṛṣṇa karuṇā-sindho dīna-bandho jagat-pate
:''he kṛṣṇa karuṇā-sindho dīna-bandho jagat-pate''
:gopeśa gopikā-kānta rādhā-kānta namo 'stu te
:''gopeśa gopikā-kānta rādhā-kānta namo 'stu te''
:Svāhā. Svāhā. Svāhā.
:''Svāhā. Svāhā. Svāhā.''


:jayatāṁ suratau paṅgor mama manda-mater gate
:''jayatāṁ suratau paṅgor mama manda-mater gate''
:mat-sarvasva-padāmbhojau rādhā-madana-mohanau
:''mat-sarvasva-padāmbhojau rādhā-madana-mohanau''
:Svāhā. Svāhā. Svāhā.
:''Svāhā. Svāhā. Svāhā''.


:dīvyad-vṛndāraṇya-kalpa-drumādhaḥ
:''dīvyad-vṛndāraṇya-kalpa-drumādhaḥ''
:śrīmad-ratnāgāra-siṁhāsana-sthau
:''śrīmad-ratnāgāra-siṁhāsana-sthau''
:śrī-śrī-rādhā-śrīla-govinda-devau
:''śrī-śrī-rādhā-śrīla-govinda-devau''
:preṣṭhālībhiḥ sevyamānau smarāmi
:''preṣṭhālībhiḥ (sevyamānau) smarāmi''
:Svāhā. Svāhā. Svāhā. Svāhā.
:''Svāhā. Svāhā. Svāhā. Svāhā.''


:śrīmān rāsa-rasārambhī vaṁśī-vaṭa-taṭa-sthitaḥ
:''śrīmān rāsa-rasārambhī vaṁśī-vaṭa-taṭa-sthitaḥ''
:karṣan veṇu-svanair gopīr gopīnāthaḥśriye 'stu naḥ
:''karṣan veṇu-svanair gopīr gopīnāthaḥśriye 'stu naḥ''
:Svāhā. Svāhā. Svāhā.
:''Svāhā. Svāhā. Svāhā''.


:namo brahmaṇya-devāya go-brāhmaṇa-hitāya ca
:''namo brahmaṇya-devāya go-brāhmaṇa-hitāya ca''
:jagad-dhitāya kṛṣṇāya govindāya namo namaḥ
:''jagad-dhitāya kṛṣṇāya govindāya namo namaḥ''


:namo brahmaṇya-devāya go-brāhmaṇa-hitāya ca
:''namo brahmaṇya-devāya go-brāhmaṇa-hitāya ca''
:jagad-dhitāya kṛṣṇāya govindāya namo namaḥ
:''jagad-dhitāya kṛṣṇāya govindāya namo namaḥ''


:namo brahmaṇya-devāya go-brāhmaṇa-hitāya ca
:''namo brahmaṇya-devāya go-brāhmaṇa-hitāya ca''
:jagad-dhitāya kṛṣṇāya govindāya namo namaḥ
:''jagad-dhitāya kṛṣṇāya govindāya namo namaḥ''
:Svāhā.
:''Svāhā''.


Devotee: Put the bananas. Put one banana. Put one banana.
Devotee: Put the bananas. Put one banana. Put one banana.


Devotee (2): Put the bananas over....
Devotee (2): Put the bananas over . . .


Devotee: Put the banana. Just banana. No no no no. No. Like this, like this, like this.
Devotee: Put the banana. Just banana. No no no no. No. Like this, like this, like this.


Devotee (2): That's alright. That's right. No no. Like it is. That's it.
Devotee (2): That's all right. That's right. No no. Like it is. That's it.


Devotee: Put one also.
Devotee: Put one also.
Line 125: Line 119:
Prabhupāda: Chant Hare Kṛṣṇa.
Prabhupāda: Chant Hare Kṛṣṇa.


(kirtana) (end)
(''kirtana'') (end)

Revision as of 03:56, 11 May 2020

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



720415DI-AUCKLAND - April 15, 1972 - 11:58 Minutes



Prabhupāda: (and devotees repeating)

. . . sa bahyābhyantara-śuciḥ
śrī viṣṇu śrī viṣṇu śrī viṣṇu
vande ahaṁ śrī-guru śrī-yuta-padakamalaṁ śrī-gurūn vaiṣṇavāṁś ca
śrī-rūpaṁ sāgrajātaṁ saha-gaṇa-raghunāthānvitaṁ taṁ sa-jīvam
sa advaitaṁ sāvadhūtaṁ parijana-sahitaṁ kṛṣṇa-caitanya-devaṁ
śrī-rādhā-kṛṣṇa-pādān saha-gaṇa-lalitā-śrī-viśākhānvitāṁś ca
Svāhā. Svāhā. Svāhā.

Prabhupāda: Little little.

nama oṁ viṣṇu-pādāya kṛṣṇa-preṣṭhāya bhū-tale
śrīmate bhaktisiddhānta sarasvatī iti nāmine
Svāhā. Svāhā. Svāhā.
śrī-vārṣabhānavī-devī-dayitāya kṛpābdhaye
kṛṣṇa-sambandha-vijñāna-dāyine prabhave namaḥ
mādhuryojjvala-premāḍhya-śrī-rūpānuga-bhaktida
śrī-gaura-karuṇā-śakti-vigrahāya namo 'stu te
namas te gaura-vāṇī-śrī-mūrtaye dīna-tāriṇe
rūpānuga-viruddhāpasiddhānta-dhvānta-hāriṇe
Svāhā. Svāhā. Svāhā.
nama oṁ viṣṇu-pādāya gaura kisoraya
vipralambha-rasāmbodhe pādāmbhujāya te namaḥ
Svāhā. Svāhā. Svāhā.
namo bhaktivinodāya sac-cid-ānanda-nāmine
gaura-śakti-svarūpāya rūpānuga-varāya te
Svāhā. Svāhā. Svāhā.
gaurāvirbhāva-bhūmes tvaṁ nirdeṣṭā saj-jana-priyaḥ
vaiṣṇava-sārvabhaumaḥṣrī-jagannāthāya te namaḥ
Svāhā. Svāhā. Svāhā.
vāñchā-kalpatarubhyaś ca kṛpā-sindhubhya eva ca
patitānāṁ pāvanebhyo vaiṣṇavebhyo namo namaḥ
Svāhā. Svāhā. Svāhā.
namo mahā-vadānyāya kṛṣṇa-prema-pradāya te
kṛṣṇāya kṛṣṇa-caitanya-nāmne gaura-tviṣe namaḥ
Svāhā. Svāhā. Svāhā.
pañca-tattvātmakaṁ kṛṣṇaṁ bhakta-rūpa-svarūpakam
bhaktāvatāraṁ bhaktākhyaṁ namāmi bhakta-śaktikam
Svāhā.

Prabhupāda: Bananas, bananas.

Devotee: Bananas, ok.

Prabhupāda: (and devotees repeating)

Svāhā. Svāhā.
pañca-tattvātmakaṁ kṛṣṇaṁ bhakta-rūpa-svarūpakam
he kṛṣṇa karuṇā-sindho dīna-bandho jagat-pate
gopeśa gopikā-kānta rādhā-kānta namo 'stu te
Svāhā. Svāhā. Svāhā.
jayatāṁ suratau paṅgor mama manda-mater gate
mat-sarvasva-padāmbhojau rādhā-madana-mohanau
Svāhā. Svāhā. Svāhā.
dīvyad-vṛndāraṇya-kalpa-drumādhaḥ
śrīmad-ratnāgāra-siṁhāsana-sthau
śrī-śrī-rādhā-śrīla-govinda-devau
preṣṭhālībhiḥ (sevyamānau) smarāmi
Svāhā. Svāhā. Svāhā. Svāhā.
śrīmān rāsa-rasārambhī vaṁśī-vaṭa-taṭa-sthitaḥ
karṣan veṇu-svanair gopīr gopīnāthaḥśriye 'stu naḥ
Svāhā. Svāhā. Svāhā.
namo brahmaṇya-devāya go-brāhmaṇa-hitāya ca
jagad-dhitāya kṛṣṇāya govindāya namo namaḥ
namo brahmaṇya-devāya go-brāhmaṇa-hitāya ca
jagad-dhitāya kṛṣṇāya govindāya namo namaḥ
namo brahmaṇya-devāya go-brāhmaṇa-hitāya ca
jagad-dhitāya kṛṣṇāya govindāya namo namaḥ
Svāhā.

Devotee: Put the bananas. Put one banana. Put one banana.

Devotee (2): Put the bananas over . . .

Devotee: Put the banana. Just banana. No no no no. No. Like this, like this, like this.

Devotee (2): That's all right. That's right. No no. Like it is. That's it.

Devotee: Put one also.

Prabhupāda: Chant Hare Kṛṣṇa.

(kirtana) (end)