Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Adi 13.54-55

Revision as of 23:14, 18 March 2008 by Acyuta (talk | contribs) (1 revision(s))
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)


His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada


TEXTS 54-55

śrī-śacī-jagannātha, śrī-mādhava-purī
keśava bhāratī, āra śrī-īśvara purī
advaita ācārya, āra paṇḍita śrīvāsa
ācāryaratna, vidyānidhi, ṭhākura haridāsa


SYNONYMS

śrī-śacī-jagannātha—Śrīmatī Śacīdevī and Jagannātha Miśra; śrī-mādhava purī—Śrī Mādhavendra Purī; keśava bhāratī—Keśava Bhāratī; āra—and; śrī-īśvara purī—Śrī Īśvara Purī; advaita ācārya—Advaita Ācārya; āra—and; paṇḍita śrīvāsa—Śrīvāsa Paṇḍita; ācārya-ratna—Ācāryaratna; vidyānidhi—Vidyānidhi; ṭhākura haridāsa—Ṭhākura Haridāsa.


TRANSLATION

Lord Śrī Kṛṣṇa, before appearing as Lord Caitanya, requested these devotees to precede Him: Śrī Śacīdevī, Jagannātha Miśra, Mādhavendra Purī, Keśava Bhāratī, Īśvara Purī, Advaita Ācārya, Śrīvāsa Paṇḍita, Ācāryaratna, Vidyānidhi and Ṭhākura Haridāsa.

Template:CC Footer