SB 10.56.35
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada
A.C. Bhaktivedanta Swami Prabhupada
TEXT 35
satrājitaṁ śapantas te
duḥkhitā dvārakaukasaḥ
upatasthuś candrabhāgāṁ
durgāṁ kṛṣṇopalabdhaye
SYNONYMS
satrājitam—Satrājit; śapantaḥ—cursing; te—they; duḥkhitāḥ—sorrowful; dvārakā-okasaḥ—the residents of Dvārakā; upatasthuḥ—worshiped; candrabhāgām—Candrabhāgā; durgām—Durgā; kṛṣṇa-upalabdhaye—in order to obtain Kṛṣṇa.
TRANSLATION
Cursing Satrājit, the sorrowful residents of Dvārakā approached the Durgā deity named Candrabhāgā and prayed to her for Kṛṣṇa's return.