SB 9.2.33
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada
A.C. Bhaktivedanta Swami Prabhupada
TEXT 33
viśālaḥ śūnyabandhuś ca
dhūmraketuś ca tat-sutāḥ
viśālo vaṁśa-kṛd rājā
vaiśālīṁ nirmame purīm
SYNONYMS
viśālaḥ—named Viśāla; śūnyabandhuḥ—named Śūnyabandhu; ca—also; dhūmraketuḥ—named Dhūmraketu; ca—also; tat-sutāḥ—the sons of Tṛṇabindu; viśālaḥ—among the three, King Viśāla; vaṁśa-kṛt—made a dynasty; rājā—the king; vaiśālīm—by the name Vaiśālī; nirmame—constructed; purīm—a palace.
TRANSLATION
Tṛṇabindu had three sons, named Viśāla, Śūnyabandhu and Dhūmraketu. Among these three, Viśāla created a dynasty and constructed a palace called Vaiśālī.