Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 12.7.23-24

Revision as of 12:51, 17 March 2008 by Acyuta (talk | contribs) (1 revision(s))
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXTS 23-24

brāhmaṁ pādmaṁ vaiṣṇavaṁ ca
śaivaṁ laiṅgaṁ sa-gāruḍaṁ
nāradīyaṁ bhāgavatam
āgneyaṁ skānda-saṁjñitam
bhaviṣyaṁ brahma-vaivartaṁ
mārkaṇḍeyaṁ sa-vāmanam
vārāhaṁ mātsyaṁ kaurmaṁ ca
brahmāṇḍākhyam iti tri-ṣaṭ


SYNONYMS

brāhmam—the Brahmā Purāṇa; pādmam—the Padma Purāṇa; vaiṣṇavam—the Viṣṇu Purāṇa; ca—and; śaivam—the Śiva Purāṇa; laiṅgam—the Liṅga Purāṇa; sa-gāruḍam-along with the Garuḍa Purāṇa; nāradīyam—the Nārada Purāṇa; bhāgavatam-the Bhāgavata Purāṇa; āgneyam—the Agni Purāṇa; skānda-the Skanda Purāṇa; saṁjñitam-known as; bhaviṣyam—the Bhaviṣya Purāṇa; brahma-vaivartam-the Brahma-vaivarta Purāṇa; mārkaṇḍeyam—the Mārkaṇḍeya Purāṇa; sa-vāmanam—together with the Vāmana Purāṇa; vārāham—the Varāha Purāṇa; mātsyam—the Matsya Purāṇa; kaurmam—the Kūrma Purāṇa; ca—and; brahmāṇḍa-ākhyam—known as the Brahmāṇḍa Purāṇa; iti-thus; tri-ṣaṭ—three times six.


TRANSLATION

The eighteen major Purāṇas are the Brahmā, Padma, Viṣṇu, Śiva, Liṅga, Garuḍa, Nārada, Bhāgavata, Agni, Skanda, Bhaviṣya, Brahma-vaivarta, Mārkaṇḍeya, Vāmana, Varāha, Matsya, Kūrma and Brahmāṇḍa Purāṇas.


PURPORT

Śrīla Jīva Gosvāmī has quoted from the Varāha Purāṇa, Śiva Purāṇa and Matsya Purāṇa in confirmation of the above two verses.

... more about "SB 12.7.23-24"
Suta Goswami +
Sages of Naimisaranya +