SB 12.4.42
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada
A.C. Bhaktivedanta Swami Prabhupada
TEXT 42
sa vai mahyaṁ mahā-rāja
bhagavān bādarāyaṇaḥ
imāṁ bhāgavatīṁ prītaḥ
saṁhitāṁ veda-sammitām
SYNONYMS
saḥ—he; vai—indeed; mahyam—to me, Śukadeva Gosvāmī; mahārāja—O King Parīkṣit; bhagavān—the powerful incarnation of the Supreme Lord; bādarāyaṇaḥ—Śrīla Vyāsadeva; imām—this; bhāgavatīm—Bhāgavata scripture; prītaḥ—being satisfied; saṁhitām—the anthology; veda-sammitām—equal in status to the four Vedas.
TRANSLATION
My dear Mahārāja Parīkṣit, that great personality Śrīla Vyāsadeva taught me this same scripture, Śrīmad-Bhāgavatam, which is equal in stature to the four Vedas.