SB 10.88.32
A.C. Bhaktivedanta Swami Prabhupada
TEXT 32
śrī-bhagavān uvāca
evaṁ cet tarhi tad-vākyaṁ
na vayaṁ śraddadhīmahi
yo dakṣa-śāpāt paiśācyaṁ
prāptaḥ preta-piśāca-rāṭ
SYNONYMS
śrī-bhagavān uvāca—the Supreme Lord said; evam—such; cet—if; tarhi—then; tat—his; vākyam—in the statements; na—not; vayam—We; śraddadhīmahi—can place faith; yaḥ—who; dakṣa-śāpāt—by the curse of Dakṣa Prajāpati; paiśācyam—the qualities of the Piśācas (a class of carnivorous demons); prāptaḥ—obtained; preta-piśāca—of the Pretas (ghosts) and Piśācas; rāṭ—the king.
TRANSLATION
The Supreme Lord said: If this is the case, We cannot believe what Śiva says. Śiva is the same lord of the Pretas and Piśācas whom Dakṣa cursed to become like a carnivorous hobgoblin.