Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Antya 1.35

Revision as of 03:50, 5 September 2021 by LilamadhuriGopi (talk | contribs)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 35

vṛndāvane nāṭakera ārambha karilā
maṅgalācaraṇa ‘nāndī-śloka’ tathāi likhilā


SYNONYMS

vṛndāvane—at Vṛndāvana; nāṭakera—of the drama; ārambha—the beginning; karilā—wrote; maṅgalācaraṇa—invoking auspiciousness; nāndī-śloka—introductory verse; tathāi—there; likhilā—he wrote.


TRANSLATION

In Vṛndāvana, Rūpa Gosvāmī began to write a drama. In particular, he composed the introductory verses to invoke good fortune.


PURPORT

Śrīla Bhaktisiddhānta Sarasvatī Ṭhākura quotes from the Nāṭaka-candrikā, wherein it is written:


prastāvanāyās tu mukhe nāndī kāryā śubhāvahā
āśīr-namaskriyā-vastu-nirdeśānyatamānvitā
aṣṭābhir daśabhir yuktā kiṁ vā dvādaśabhiḥ padaiḥ
candra-nāmāṅkitā prāyo maṅgalārtha-padojjvalā
maṅgalaṁ cakra-kamala-cakora-kumudādikam


Similarly, in the Sixth Chapter of the Sāhitya-darpaṇa, text 282, it is said:


āśīr-vacana-saṁyuktā stutir yasmāt prayujyate
deva-dvija-nṛ-pādīnāṁ tasmān nāndīti saṁjñitā


The introductory portion of a drama, which is written to invoke good fortune, is called nāndī-śloka.