Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 14.83

Revision as of 14:19, 29 August 2021 by Kritika (talk | contribs)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 83

mahāprabhu tāṅ doṅhāra cāñcalya dekhiyā
gopīnāthācārye kichu kahena hāsiyā


SYNONYMS

mahāprabhu—Śrī Caitanya Mahāprabhu; tāṅ doṅhāra—of these two persons; cāñcalya—restlessness; dekhiyā—seeing; gopīnātha-ācārye—unto Gopīnātha Ācārya; kichu—something; kahena—says; hāsiyā—smiling.


TRANSLATION

When Śrī Caitanya Mahāprabhu saw the exuberance of Sārvabhauma Bhaṭṭācārya and Rāmānanda Rāya, He smiled and spoke to Gopīnātha Ācārya.