Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 6.114

Revision as of 07:04, 29 July 2021 by Soham (talk | contribs)



His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 114

gosāñira sthāne ācārya kaila āgamana
bhaṭṭācāryera nāme tāṅre kaila nimantraṇa


SYNONYMS

gosāñira sthāne—to the place where Śrī Caitanya Mahāprabhu was staying; ācārya—Gopīnātha Ācārya; kaila—did; āgamana—coming; bhaṭṭācāryera nāme—on behalf of Sārvabhauma Bhaṭṭācārya; tāṅre—unto Him; kaila—made; nimantraṇa—invitation.


TRANSLATION

According to the instructions of Sārvabhauma Bhaṭṭācārya, Gopīnātha Ācārya went to Śrī Caitanya Mahāprabhu and invited Him on the Bhaṭṭācārya’s behalf.