CC Adi 12.90
Śrī Caitanya-caritāmṛta - Ādi-līlā - Chapter 12: The Expansions of Advaita Acārya and Gadādhara Paṇḍita
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada
A.C. Bhaktivedanta Swami Prabhupada
TEXT 90
- paṇḍitera gaṇa saba,—bhāgavata dhanya
- prāṇa-vallabha—sabāra śrī-kṛṣṇa-caitanya
SYNONYMS
paṇḍitera—of Gadādhara Paṇḍita; gaṇa—followers; saba—all; bhāgavata dhanya—glorious devotees; prāṇa-vallabha—the heart and soul; sabāra—of all of them; śrī-kṛṣṇa-caitanya—Lord Śrī Caitanya Mahāprabhu.
TRANSLATION
All the followers of Gadādhara Paṇḍita are considered great devotees because they have Lord Śrī Caitanya Mahāprabhu as their life and soul.