SB 12.11.44
A.C. Bhaktivedanta Swami Prabhupada
Please note: The synonyms, translation and purport of this verse were composed by disciples of Śrīla Prabhupāda
TEXT 44
- viṣṇur aśvataro rambhā
- sūryavarcāś ca satyajit
- viśvāmitro makhāpeta
- ūrja-māsaṁ nayanty amī
SYNONYMS
viṣṇuḥ aśvataraḥ rambhā—Viṣṇu, Aśvatara and Rambhā; sūryavarcāḥ—Sūryavarcā; ca—and; satyajit—Satyajit; viśvāmītraḥ makhāpetaḥ—Viśvāmitra and Makhāpeta; ūrja-māsam—the month of Ūrja (Kārttika); nayanti—rule; amī—these.
Translation and purport composed by disciples of Śrīla Prabhupāda
TRANSLATION
Viṣṇu as the sun-god, Aśvatara as the Nāga, Rambhā as the Apsarā, Sūryavarcā as the Gandharva, Satyajit as the Yakṣa, Viśvāmitra as the sage and Makhāpeta as the Rākṣasa rule the month of Ūrja.
PURPORT
All these sun-gods and their associates are mentioned in divisions in the Kūrma Purāṇa, as follows:
- dhātāryamā ca mitraś ca
- varuṇaś cendra eva ca
- vivasvān atha pūṣā ca
- parjanyaś cāṁśur eva ca
- bhagas tvaṣṭā ca viṣṇuś ca
- ādityā dvādaśa smṛtāḥ
- pulastyaḥ pulahaś cātrir
- vasiṣṭo 'thāṅgirā bhṛguḥ
- gautamo 'tha bharadvājaḥ
- kaśyapaḥ kratur eva ca
- jamadagniḥ kauśikaś ca
- munayo brahma-vādināḥ
- rathakṛc cāpy athojāś ca
- grāmaṇīḥ surucis tathā
- ratha-citrasvanaḥ śrotā
- aruṇaḥ senajit tathā
- tārkṣya ariṣṭanemiś ca
- ṛtajit satyajit tathā
- atha hetiḥ prahetiś ca
- pauruṣeyo vadhas tathā
- varyo vyāghras tathāpaś ca
- vāyur vidyud divākaraḥ
- brahmāpetaś ca vipendrā
- yajñāpetaś ca rākṣakāḥ
- vāsukiḥ kacchanīraś ca
- takṣakaḥ śukra eva ca
- elāpatraḥ śaṅkhapālas
- tathairāvata-saṁjñitaḥ
- dhanañjayo mahāpadmas
- tathā karkoṭako dvijāḥ
- kambalo 'śvataraś caiva
- vahanty enaṁ yathā-kramam
- tumburur nārado hāhā
- hūhūr viśvāvasus tathā
- ugraseno vasurucir
- viśvavasur athāparaḥ
- citrasenas tathorṇāyur
- dhṛṭarāṣṭro dvijottamāḥ
- sūryavarcā dvādaśaite
- gandharvā gāyatāṁ varāḥ
- kṛtasthaly apsaro-varyā
- tathānyā puñjikasthalī
- menakā sahajanyā ca
- pramlocā ca dvijottamāḥ
- anumlocā ghṛtācī ca
- viśvācī corvaśī tathā
- anyā ca pūrvacittiḥ syād
- anyā caiva tilottamā
- rambhā ceti dvija-śreṣṭhās
- tathaivāpsarasaḥ smṛtāḥ