SB 3.12.56
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada
A.C. Bhaktivedanta Swami Prabhupada
TEXT 56
sa cāpi śatarūpāyāṁ
pañcāpatyāny ajījanat
priyavratottānapādau
tisraḥ kanyāś ca bhārata
ākūtir devahūtiś ca
prasūtir iti sattama
SYNONYMS
saḥ—he (Manu); ca—also; api—in due course; śatarūpāyām—unto Śatarūpā; pañca—five; apatyāni—children; ajījanat—begot; priyavrata—Priyavrata; uttānapādau—Uttānapāda; tisraḥ—three in number; kanyāḥ—daughters; ca—also; bhārata—O son of Bharata; ākūtiḥ—Ākūti; devahūtiḥ—Devahūti; ca—and; prasūtiḥ—Prasūti; iti—thus; sattama—O best of all.
TRANSLATION
O son of Bharata, in due course of time he [Manu] begot in Śatarūpā five children—two sons, Priyavrata and Uttānapāda, and three daughters, Ākūti, Devahūti and Prasūti.