SB 9.24.3-4
A.C. Bhaktivedanta Swami Prabhupada
TEXTS 3-4
- krathasya kuntiḥ putro 'bhūd
- vṛṣṇis tasyātha nirvṛtiḥ
- tato daśārho nāmnābhūt
- tasya vyomaḥ sutas tataḥ
- jīmūto vikṛtis tasya
- yasya bhīmarathaḥ sutaḥ
- tato navarathaḥ putro
- jāto daśarathas tataḥ
SYNONYMS
krathasya—of Kratha; kuntiḥ—Kunti; putraḥ—a son; abhūt—was born; vṛṣṇiḥ—Vṛṣṇi; tasya—his; atha—then; nirvṛtiḥ—Nirvṛti; tataḥ—from him; daśārhaḥ—Daśārha; nāmnā—by name; abhūt—was born; tasya—of him; vyomaḥ—Vyoma; sutaḥ—a son; tataḥ—from him; jīmūtaḥ—Jīmūta; vikṛtiḥ—Vikṛti; tasya—his (Jīmūta's son); yasya—of whom (Vikṛti); bhīmarathaḥ—Bhīmaratha; sutaḥ—a son; tataḥ—from him (Bhīmaratha); navarathaḥ—Navaratha; putraḥ—a son; jātaḥ—was born; daśarathaḥ—Daśaratha; tataḥ—from him.
TRANSLATION
The son of Kratha was Kunti; the son of Kunti, Vṛṣṇi; the son of Vṛṣṇi, Nirvṛti; and the son of Nirvṛti, Daśārha. From Daśārha came Vyoma; from Vyoma came Jīmūta; from Jīmūta, Vikṛti; from Vikṛti, Bhīmaratha; from Bhīmaratha, Navaratha; and from Navaratha, Daśaratha.