SB 9.1.21
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada
A.C. Bhaktivedanta Swami Prabhupada
TEXT 21
- evaṁ vyavasito rājan
- bhagavān sa mahā-yaśāḥ
- astauṣīd ādi-puruṣam
- ilāyāḥ puṁstva-kāmyayā
SYNONYMS
evam—thus; vyavasitaḥ—deciding; rājan—O King Parīkṣit; bhagavān—the most powerful; saḥ—Vasiṣṭha; mahā-yaśāḥ—very famous; astauṣīt—offered prayers; ādi-puruṣam—unto the Supreme Person, Lord Viṣṇu; ilāyāḥ—of Ilā; puṁstva-kāmyayā—for the transformation into a male.
TRANSLATION
Śukadeva Gosvāmī said: O King Parīkṣit, after the most famous and powerful Vasiṣṭha made this decision, he offered prayers to the Supreme Person, Viṣṇu, to transform Ilā into a male.