CC Antya 1.220
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada
A.C. Bhaktivedanta Swami Prabhupada
TEXT 220
eta bali’ prabhu tāṅre kailā āliṅgana
rūpa gosāñi śire dhare prabhura caraṇa
SYNONYMS
eta bali’—saying this; prabhu—Śrī Caitanya Mahāprabhu; tāṅre—unto Rūpa Gosvāmī; kailā āliṅgana—embraced; rūpa gosāñi—Śrīla Rūpa Gosvāmī; śire—on the head; dhare—takes; prabhura caraṇa—the lotus feet of Śrī Caitanya Mahāprabhu.
TRANSLATION
Having thus spoken, Śrī Caitanya Mahāprabhu embraced Rūpa Gosvāmī, who then placed the lotus feet of the Lord upon his head.