CC Antya 12.1
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada
A.C. Bhaktivedanta Swami Prabhupada
TEXT 1
śrūyatāṁ śrūyatāṁ nityaṁ
gīyatāṁ gīyatāṁ mudā
cintyatāṁ cintyatāṁ bhaktāś
Caitanya-caritāmṛtam
SYNONYMS
śrūyatām—let it be heard; śrūyatām—let it be heard; nityam—always; gīyatām—let it be chanted; gīyatām—let it be chanted; mudā—with great happiness; cintyatām—let it be meditated upon; cintyatām—let it be meditated upon; bhaktāḥ—O devotees; Caitanya-caritāmṛtam—the transcendental life and characteristics of Śrī Caitanya Mahāprabhu.
TRANSLATION
O devotees, may the transcendental life and characteristics of Śrī Caitanya Mahāprabhu always be heard, chanted and meditated upon with great happiness.