SB 9.6.21
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada
A.C. Bhaktivedanta Swami Prabhupada
TEXT 21
- śrāvastas tat-suto yena
- śrāvastī nirmame purī
- bṛhadaśvas tu śrāvastis
- tataḥ kuvalayāśvakaḥ
SYNONYMS
śrāvastaḥ—by the name Śrāvasta; tat-sutaḥ—the son of Yuvanāśva; yena—by whom; śrāvastī—of the name Śrāvastī; nirmame—was constructed; purī—the great township; bṛhadaśvaḥ—Bṛhadaśva; tu—however; śrāvastiḥ—begotten by Śrāvasta; tataḥ—from him; kuvalayāśvakaḥ—of the name Kuvalayāśva.
TRANSLATION
The son of Yuvanāśva was Śrāvasta, who constructed a township known as Śrāvastī Purī. The son of Śrāvasta was Bṛhadaśva, and his son was Kuvalayāśva. In this way the dynasty increased.