SB 9.24.16-18
A.C. Bhaktivedanta Swami Prabhupada
TEXTS 16-18
- āsaṅgaḥ sārameyaś ca
- mṛduro mṛduvid giriḥ
- dharmavṛddhaḥ sukarmā ca
- kṣetropekṣo 'rimardanaḥ
- śatrughno gandhamādaś ca
- pratibāhuś ca dvādaśa
- teṣāṁ svasā sucārākhyā
- dvāv akrūra-sutāv api
- devavān upadevaś ca
- tathā citrarathātmajāḥ
- pṛthur vidūrathādyāś ca
- bahavo vṛṣṇi-nandanāḥ
SYNONYMS
āsaṅgaḥ—Āsaṅga; sārameyaḥ—Sārameya; ca—also; mṛduraḥ—Mṛdura; mṛduvit—Mṛduvit; giriḥ—Giri; dharmavṛddhaḥ—Dharmavṛddha; sukarmā—Sukarmā; ca—also; kṣetropekṣaḥ—Kṣetropekṣa; arimardanaḥ—Arimardana; śatrughnaḥ—Śatrughna; gandhamādaḥ—Gandhamāda; ca—and; pratibāhuḥ—Pratibāhu; ca—and; dvādaśa—twelve; teṣām—of them; svasā—sister; sucārā—Sucārā; ākhyā—well known; dvau—two; akrūra—of Akrūra; sutau—sons; api—also; devavān—Devavān; upadevaḥ ca—and Upadeva; tathā—thereafter; citraratha-ātmajāḥ—the sons of Citraratha; pṛthuḥ vidūratha—Pṛthu and Vidūratha; ādyāḥ—beginning with; ca—also; bahavaḥ—many; vṛṣṇi-nandanāḥ—the sons of Vṛṣṇi.
TRANSLATION
The names of these twelve were Āsaṅga, Sārameya, Mṛdura, Mṛduvit, Giri, Dharmavṛddha, Sukarmā, Kṣetropekṣa, Arimardana, Śatrughna, Gandhamāda and Pratibāhu. These brothers also had a sister named Sucārā. From Akrūra came two sons, named Devavān and Upadeva. Citraratha had many sons, headed by Pṛthu and Vidūratha, all of whom were known as belonging to the dynasty of Vṛṣṇi.