SB 9.23.3-4
A.C. Bhaktivedanta Swami Prabhupada
TEXTS 3-4
- śibir varaḥ kṛmir dakṣaś
- catvārośīnarātmajāḥ
- vṛṣādarbhaḥ sudhīraś ca
- madraḥ kekaya ātmavān
- śibeś catvāra evāsaṁs
- titikṣoś ca ruṣadrathaḥ
- tato homo 'tha sutapā
- baliḥ sutapaso 'bhavat
SYNONYMS
śibiḥ—Śibi; varaḥ—Vara; kṛmiḥ—Kṛmi; dakṣaḥ—Dakṣa; catvāraḥ—four; uśīnara-ātmajāḥ—the sons of Uśīnara; vṛṣādarbhaḥ—Vṛṣādarbha; sudhīraḥ ca—as well as Sudhīra; madraḥ—Madra; kekayaḥ—Kekaya; ātmavān—self-realized; śibeḥ—of Śibi; catvāraḥ—four; eva—indeed; āsan—there were; titikṣoḥ—of Titikṣu; ca—also; ruṣadrathaḥ—a son named Ruṣadratha; tataḥ—from him (Ruṣadratha); homaḥ—Homa; atha—from him (Homa); sutapāḥ—Sutapā; baliḥ—Bali; sutapasaḥ—of Sutapā; abhavat—there was.
TRANSLATION
The four sons of Uśīnara were Śibi, Vara, Kṛmi and Dakṣa, and from Śibi again came four sons, named Vṛṣādarbha, Sudhīra, Madra and Kekaya. The son of Titikṣu was Ruṣadratha. From Ruṣadratha came Homa; from Homa, Sutapā; and from Sutapā, Bali.