SB 9.23.27
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada
A.C. Bhaktivedanta Swami Prabhupada
TEXT 27
- tasya putra-sahasreṣu
- pañcaivorvaritā mṛdhe
- jayadhvajaḥ śūraseno
- vṛṣabho madhur ūrjitaḥ
SYNONYMS
tasya—of him (Kārtavīryārjuna); putra-sahasreṣu—among the one thousand sons; pañca—five; eva—only; urvaritāḥ—remained alive; mṛdhe—in a fight (with Paraśurāma); jayadhvajaḥ—Jayadhvaja; śūrasenaḥ—Śūrasena; vṛṣabhaḥ—Vṛṣabha; madhuḥ—Madhu; ūrjitaḥ—and Ūrjita.
TRANSLATION
Of the one thousand sons of Kārtavīryārjuna, only five remained alive after the fight with Paraśurāma. Their names were Jayadhvaja, Śūrasena, Vṛṣabha, Madhu and Ūrjita.