SB 9.15.2-3
TEXTS 2-3
- śrutāyor vasumān putraḥ
- satyāyoś ca śrutañjayaḥ
- rayasya suta ekaś ca
- jayasya tanayo 'mitaḥ
- bhīmas tu vijayasyātha
- kāñcano hotrakas tataḥ
- tasya jahnuḥ suto gaṅgāṁ
- gaṇḍūṣī-kṛtya yo 'pibat
SYNONYMS
śrutāyoḥ—of Śrutāyu; vasumān—Vasumān; putraḥ—a son; satyāyoḥ—of Satyāyu; ca—also; śrutañjayaḥ—a son named Śrutañjaya; rayasya—of Raya; sutaḥ—a son; ekaḥ—by the name Eka; ca—and; jayasya—of Jaya; tanayaḥ—the son; amitaḥ—by the name Amita; bhīmaḥ—by the name Bhīma; tu—indeed; vijayasya—of Vijaya; atha—thereafter; kāñcanaḥ—Kāñcana, the son of Bhīma; hotrakaḥ—Hotraka, the son of Kāñcana; tataḥ—then; tasya—of Hotraka; jahnuḥ—by the name Jahnu; sutaḥ—a son; gaṅgām—all the water of the Ganges; gaṇḍūṣī-kṛtya—by one sip; yaḥ—he who (Jahnu); apibat—drank.
TRANSLATION
The son of Śrutāyu was Vasumān; the son of Satyāyu, Śrutañjaya; the son of Raya, Eka; the son of Jaya, Amita; and the son of Vijaya, Bhīma. The son of Bhīma was Kāñcana; the son of Kāñcana was Hotraka; and the son of Hotraka was Jahnu, who drank all the water of the Ganges in one sip.