SB 9.13.14
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada
A.C. Bhaktivedanta Swami Prabhupada
TEXT 14
- tasmād udāvasus tasya
- putro 'bhūn nandivardhanaḥ
- tataḥ suketus tasyāpi
- devarāto mahīpate
SYNONYMS
tasmāt—from Mithila; udāvasuḥ—a son named Udāvasu; tasya—of him (Udāvasu); putraḥ—son; abhūt—was born; nandivardhanaḥ—Nandivardhana; tataḥ—from him (Nandivardhana); suketuḥ—a son named Suketu; tasya—of him (Suketu); api—also; devarātaḥ—a son named Devarāta; mahīpate—O King Parīkṣit.
TRANSLATION
O King Parīkṣit, from Mithila came a son named Udāvasu; from Udāvasu, Nandivardhana; from Nandivardhana, Suketu; and from Suketu, Devarāta.