SB 8.13.1
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada
A.C. Bhaktivedanta Swami Prabhupada
TEXT 1
- śrī-śuka uvāca
- manur vivasvataḥ putraḥ
- śrāddhadeva iti śrutaḥ
- saptamo vartamāno yas
- tad-apatyāni me śṛṇu
SYNONYMS
śrī-śukaḥ uvāca—Śrī Śukadeva Gosvāmī said; manuḥ—Manu; vivasvataḥ—of the sun-god; putraḥ—son; śrāddhadevaḥ—as Śrāddhadeva; iti—thus; śrutaḥ—known, celebrated; saptamaḥ—seventh; vartamānaḥ—at the present moment; yaḥ—he who; tat—his; apatyāni—children; me—from me; śṛṇu—just hear.
TRANSLATION
Śukadeva Gosvāmī said: The present Manu, who is named Śrāddhadeva, is the son of Vivasvān, the predominating deity on the sun planet. Śrāddhadeva is the seventh Manu. Now please hear from me as I describe his sons.