Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


SB 4.1.45

Revision as of 11:00, 7 January 2018 by Visnu Murti (talk | contribs)

His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada



TEXT 45

mārkaṇḍeyo mṛkaṇḍasya
prāṇād vedaśirā muniḥ
kaviś ca bhārgavo yasya
bhagavān uśanā sutaḥ


SYNONYMS

mārkaṇḍeyaḥ—Mārkaṇḍeya; mṛkaṇḍasya—of Mṛkaṇḍa; prāṇāt—from Prāṇa; vedaśirāḥ—Vedaśirā; muniḥ—great sage; kaviḥ ca—of the name Kavi; bhārgavaḥ—of the name Bhārgava; yasya—whose; bhagavān—greatly powerful; uśanā—Śukrācārya; sutaḥ—son.


TRANSLATION

From Mṛkaṇḍa, Mārkaṇḍeya Muni was born, and from Prāṇa the sage Vedaśirā, whose son was Uśanā [Śukrācārya], also known as Kavi. Thus Kavi also belonged to the descendants of the Bhṛgu dynasty.



... more about "SB 4.1.45"
Maitreya Ṛṣi +
Vidura +