SB 10.4.28
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada
A.C. Bhaktivedanta Swami Prabhupada
TEXT 28
- śrī-śuka uvāca
 - kaṁsa evaṁ prasannābhyāṁ
 - viśuddhaṁ pratibhāṣitaḥ
 - devakī-vasudevābhyām
 - anujñāto 'viśad gṛham
 
SYNONYMS
śrī-śukaḥ uvāca—Śrī Śukadeva Gosvāmī said; kaṁsaḥ—King Kaṁsa; evam—thus; prasannābhyām—who were very much appeased; viśuddham—in purity; pratibhāṣitaḥ—being answered; devakī-vasudevābhyām—by Devakī and Vasudeva; anujñātaḥ—taking permission; aviśat—entered; gṛham—his own palace.
TRANSLATION
Śukadeva Gosvāmī continued: Thus having been addressed in purity by Devakī and Vasudeva, who were very much appeased, Kaṁsa felt pleased, and with their permission he entered his home.