Go to Vaniquotes | Go to Vanipedia | Go to Vanimedia


Vanisource - the complete essence of Vedic knowledge


CC Madhya 12.156

Revision as of 23:27, 18 March 2008 by Acyuta (talk | contribs) (1 revision(s))
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)


His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada


TEXT 156

purī-gosāñi, mahāprabhu, bhāratī brahmānanda
advaita-ācārya, āra prabhu-nityānanda


SYNONYMS

purī-gosāñi—Paramānanda Purī; mahāprabhu—Śrī Caitanya Mahāprabhu; bhāratī brahmānanda—Brahmānanda Bhāratī; advaita-ācārya—Advaita Ācārya; āra—and; prabhu-nityānanda—Nityānanda Prabhu.


TRANSLATION

Among the devotees present with Śrī Caitanya Mahāprabhu were Paramānanda Purī, Brahmānanda Bhāratī, Advaita Ācārya and Nityānanda Prabhu.

Template:CC Footer