SB 12.7.23-24
A.C. Bhaktivedanta Swami Prabhupada
TEXTS 23-24
brāhmaṁ pādmaṁ vaiṣṇavaṁ ca
śaivaṁ laiṅgaṁ sa-gāruḍaṁ
nāradīyaṁ bhāgavatam
āgneyaṁ skānda-saṁjñitam
bhaviṣyaṁ brahma-vaivartaṁ
mārkaṇḍeyaṁ sa-vāmanam
vārāhaṁ mātsyaṁ kaurmaṁ ca
brahmāṇḍākhyam iti tri-ṣaṭ
SYNONYMS
brāhmam—the Brahmā Purāṇa; pādmam—the Padma Purāṇa; vaiṣṇavam—the Viṣṇu Purāṇa; ca—and; śaivam—the Śiva Purāṇa; laiṅgam—the Liṅga Purāṇa; sa-gāruḍam-along with the Garuḍa Purāṇa; nāradīyam—the Nārada Purāṇa; bhāgavatam-the Bhāgavata Purāṇa; āgneyam—the Agni Purāṇa; skānda-the Skanda Purāṇa; saṁjñitam-known as; bhaviṣyam—the Bhaviṣya Purāṇa; brahma-vaivartam-the Brahma-vaivarta Purāṇa; mārkaṇḍeyam—the Mārkaṇḍeya Purāṇa; sa-vāmanam—together with the Vāmana Purāṇa; vārāham—the Varāha Purāṇa; mātsyam—the Matsya Purāṇa; kaurmam—the Kūrma Purāṇa; ca—and; brahmāṇḍa-ākhyam—known as the Brahmāṇḍa Purāṇa; iti-thus; tri-ṣaṭ—three times six.
TRANSLATION
The eighteen major Purāṇas are the Brahmā, Padma, Viṣṇu, Śiva, Liṅga, Garuḍa, Nārada, Bhāgavata, Agni, Skanda, Bhaviṣya, Brahma-vaivarta, Mārkaṇḍeya, Vāmana, Varāha, Matsya, Kūrma and Brahmāṇḍa Purāṇas.
PURPORT
Śrīla Jīva Gosvāmī has quoted from the Varāha Purāṇa, Śiva Purāṇa and Matsya Purāṇa in confirmation of the above two verses.