SB 12.1.12
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada
A.C. Bhaktivedanta Swami Prabhupada
TEXT 12
sa eva candraguptaṁ vai
dvijo rājye 'bhiṣekṣyati
tat-suto vārisāras tu
tataś cāśokavardhanaḥ
SYNONYMS
saḥ—he (Cāṇakya); eva—indeed; candraguptam—Prince Candragupta; vai—indeed; dvijaḥ—the brāhmaṇa; rājye—in the role of king; abhiṣekṣyati—will install; tat—of Candragupta; sutaḥ—the son; vārisāraḥ—Vārisāra; tu—and; tataḥ—following Vārisāra; ca—and; aśokavardhanaḥ—Aśokavardhana.
TRANSLATION
This brāhmaṇa will enthrone Candragupta, whose son will be named Vārisāra. The son of Vārisāra will be Aśokavardhana.