SB 6.4.51
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada
A.C. Bhaktivedanta Swami Prabhupada
TEXT 51
eṣā pañcajanasyāṅga
duhitā vai prajāpateḥ
asiknī nāma patnītve
prajeśa pratigṛhyatām
SYNONYMS
eṣā—this; pañcajanasya—of Pañcajana; aṅga—O My dear son; duhitā—the daughter; vai—indeed; prajāpateḥ—another prajāpati; asiknī nāma—of the name Asiknī; patnītve—as your wife; prajeśa—O prajāpati; pratigṛhyatām—let her be accepted.
TRANSLATION
O My dear son Dakṣa, Prajāpati Pañcajana has a daughter named Asiknī, whom I offer to you so that you may accept her as your wife.