CC Madhya 15.285 (1975)
Śrī Caitanya-caritāmṛta (1975) - Madhya-līlā - Chapter 15: The Lord Accepts Prasādam at the House of Sārvabhauma Bhaṭṭācārya
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada
A.C. Bhaktivedanta Swami Prabhupada
Below is the 1996 edition text, ready to be substituted with the 1975 one using the compile form.
TEXT 285
- aparādha’ nāhi, sadā lao kṛṣṇa-nāma
- eta bali’ prabhu āilā sārvabhauma-sthāna
SYNONYMS
aparādha’ nāhi—do not commit offenses; sadā—always; lao—chant; kṛṣṇa-nāma—the Hare Kṛṣṇa mahā-mantra; eta bali’—saying this; prabhu—Śrī Caitanya Mahāprabhu; āilā—came; sārvabhauma-sthāna—to the place of Sārvabhauma Bhaṭṭācārya.
TRANSLATION
“Amogha, always chant the Hare Kṛṣṇa mahā-mantra and do not commit any further offenses.” After giving Amogha this instruction, Śrī Caitanya Mahāprabhu went to Sārvabhauma’s house.