CC Madhya 15.13 (1975)
Śrī Caitanya-caritāmṛta (1975) - Madhya-līlā - Chapter 15: The Lord Accepts Prasādam at the House of Sārvabhauma Bhaṭṭācārya
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada
A.C. Bhaktivedanta Swami Prabhupada
Below is the 1996 edition text, ready to be substituted with the 1975 one using the compile form.
TEXT 13
- ācāryera nimantraṇa—āścarya-kathana
- vistāri’ varṇiyāchena dāsa-vṛndāvana
SYNONYMS
ācāryera nimantraṇa—the invitation of Advaita Ācārya; āścarya-kathana—wonderful story; vistāri’—very vividly; varṇiyāchena—described; dāsa-vṛndāvana—Vṛndāvana dāsa Ṭhākura.
TRANSLATION
Indeed, Śrī Advaita Ācārya’s invitation is another wonderful story. It has been very vividly described by Vṛndāvana dāsa Ṭhākura.