CC Madhya 11.76 (1975)
Śrī Caitanya-caritāmṛta (1975) - Madhya-līlā - Chapter 11: The Beḍā-kīrtana Pastimes of Śrī Caitanya Mahāprabhu
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada
A.C. Bhaktivedanta Swami Prabhupada
Below is the 1996 edition text, ready to be substituted with the 1975 one using the compile form.
TEXT 76
- bhaṭṭācārya kahe,—ei svarūpa-dāmodara
- mahāprabhura haya iṅha dvitīya kalevara
SYNONYMS
bhaṭṭācārya kahe—the Bhaṭṭācārya said; ei—this gentleman; svarūpa-dāmodara—his name is Svarūpa Dāmodara; mahāprabhura—of Śrī Caitanya Mahāprabhu; haya—is; iṅha—he; dvitīya—the second; kalevara—expansion of the body.
TRANSLATION
Śrī Sārvabhauma Bhaṭṭācārya replied, “Here is Svarūpa Dāmodara, who is practically the second expansion of the body of Śrī Caitanya Mahāprabhu.