CC Madhya 11.33 (1975)
Śrī Caitanya-caritāmṛta (1975) - Madhya-līlā - Chapter 11: The Beḍā-kīrtana Pastimes of Śrī Caitanya Mahāprabhu
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada
A.C. Bhaktivedanta Swami Prabhupada
Below is the 1996 edition text, ready to be substituted with the 1975 one using the compile form.
TEXT 33
- purī, bhāratī-gosāñi, svarūpa, nityānanda
- jagadānanda, mukundādi yata bhakta-vṛnda
SYNONYMS
purī—Paramānanda Purī; bhāratī—Brahmānanda Bhāratī; gosāñi—on the level of the spiritual master; svarūpa—Svarūpa Dāmodara Gosvāmī; nityānanda—Lord Nityānanda Prabhu; jagadānanda—Jagadānanda; mukunda—Mukunda; ādi—and others; yata—all; bhakta-vṛnda—devotees of Śrī Caitanya Mahāprabhu.
TRANSLATION
Paramānanda Purī, Brahmānanda Bhāratī Gosāñi, Svarūpa Dāmodara Gosāñi, Lord Nityānanda, Jagadānanda, Mukunda and others were present before the Lord at that time.