CC Madhya 10.151 (1975)
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada
A.C. Bhaktivedanta Swami Prabhupada
Below is the 1996 edition text, ready to be substituted with the 1975 one using the compile form.
TEXT 151
- āra dine mukunda-datta kahe prabhura sthāne
- brahmānanda-bhāratī āilā tomāra daraśane
SYNONYMS
āra dine—the next day; mukunda-datta—Mukunda Datta; kahe—said; prabhura—of Śrī Caitanya Mahāprabhu; sthāne—at the place; brahmānanda-bhāratī—Brahmānanda Bhāratī; āilā—has come; tomāra daraśane—to see You.
TRANSLATION
The next day Mukunda Datta informed Śrī Caitanya Mahāprabhu, “Brahmānanda Bhāratī has come to see You.”