CC Antya 6.245 (1975)
Śrī Caitanya-caritāmṛta (1975) - Antya-līlā - Chapter 6: The Meeting of Śrī Caitanya Mahāprabhu and Raghunatha dasa Gosvāmī
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada
A.C. Bhaktivedanta Swami Prabhupada
Below is the 1996 edition text, ready to be substituted with the 1975 one using the compile form.
TEXT 245
- raghunātha-dāsa yabe sabāre mililā
- advaita-ācārya tāṅre bahu kṛpā kailā
SYNONYMS
raghunātha-dāsa—Raghunātha dāsa; yabe—when; sabāre mililā—met all the devotees; advaita-ācārya—Advaita Ācārya; tāṅre—unto him; bahu—much; kṛpā—mercy; kailā—did.
TRANSLATION
When Raghunātha dāsa met all the devotees, Advaita Ācārya showed him great mercy.