CC Antya 4.227 (1975)
Śrī Caitanya-caritāmṛta (1975) - Antya-līlā - Chapter 4: Sanātana Gosvāmī Visits the Lord at Jagannātha Purī
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada
A.C. Bhaktivedanta Swami Prabhupada
Below is the 1996 edition text, ready to be substituted with the 1975 one using the compile form.
TEXT 227
- tāṅra laghu-bhrātā—śrī-vallabha-anupama
- tāṅra putra mahā-paṇḍita—jīva-gosāñi nāma
SYNONYMS
tāṅra—his; laghu-bhrātā—younger brother; śrī-vallabha-anupama—named Śrī Vallabha or Anupama; tāṅra putra—his son; mahā-paṇḍita—very learned scholar; jīva-gosāñi—Śrīla Jīva Gosvāmī; nāma—named.
TRANSLATION
The son of Śrī Vallabha, or Anupama, Śrīla Rūpa Gosvāmī’s younger brother, was the great learned scholar named Śrīla Jīva Gosvāmī.