CC Antya 15.3 (1975)
Śrī Caitanya-caritāmṛta (1975) - Antya-līlā - Chapter 15: The Transcendental Madness of Lord Śrī Caitanya Mahāprabhu
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada
A.C. Bhaktivedanta Swami Prabhupada
Below is the 1996 edition text, ready to be substituted with the 1975 one using the compile form.
TEXT 3
- jayādvaitācārya kṛṣṇa-caitanya-priyatama
- jaya śrīvāsa-ādi prabhura bhakta-gaṇa
SYNONYMS
jaya—all glories; advaita-ācārya—to Advaita Ācārya; kṛṣṇa-caitanya—to Lord Caitanya Mahāprabhu; priya-tama—very dear; jaya—all glories; śrīvāsa-ādi—headed by Śrīvāsa Ṭhākura; prabhura—of Lord Śrī Caitanya Mahāprabhu; bhakta-gaṇa—to the devotees.
TRANSLATION
All glories to Śrī Advaita Ācārya, who is very dear to Lord Caitanya! And all glories to all the devotees of the Lord, headed by Śrīvāsa Ṭhākura!