CC Antya 14.13 (1975)
Śrī Caitanya-caritāmṛta (1975) - Antya-līlā - Chapter 14: Lord Śrī Caitanya Mahāprabhu's Feelings of Separation from Kṛṣṇa
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada
A.C. Bhaktivedanta Swami Prabhupada
Below is the 1996 edition text, ready to be substituted with the 1975 one using the compile form.
TEXT 13
- uddhava-darśane yaiche rādhāra vilāpa
- krame krame haila prabhura se unmāda-vilāpa
SYNONYMS
uddhava-darśane—by seeing Uddhava; yaiche—as; rādhāra—of Śrīmatī Rādhārāṇī; vilāpa—lamentation; krame krame—gradually; haila—became; prabhura—of Śrī Caitanya Mahāprabhu; se—that; unmāda-vilāpa—lamentation in madness.
TRANSLATION
The lamentation of Śrīmatī Rādhārāṇī when Uddhava visited Vṛndāvana gradually became a feature of Śrī Caitanya Mahāprabhu’s transcendental madness.