CC Antya 13.9 (1975)
Śrī Caitanya-caritāmṛta (1975) - Antya-līlā - Chapter 13: Pastimes with Jagadānanda Paṇḍita and Raghunātha Bhaṭṭa Gosvāmī
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada
A.C. Bhaktivedanta Swami Prabhupada
Below is the 1996 edition text, ready to be substituted with the 1975 one using the compile form.
TEXT 9
- svarūpa-gosāñike kahe jagadānanda
- ’āji āpane yāñā prabhure karāiha śayana’
SYNONYMS
svarūpa-gosāñike—to Svarūpa Dāmodara Gosvāmī; kahe—says; jagadānanda—Jagadānanda Paṇḍita; āji—today; āpane—Your Honor; yāñā—going; prabhure—Śrī Caitanya Mahāprabhu; karāiha śayana—cause to lie down.
TRANSLATION
Jagadānanda said to Svarūpa Dāmodara Gosvāmī, “Today please personally persuade Śrī Caitanya Mahāprabhu to lie down on the bed.”