CC Antya 13.66 (1975)
Śrī Caitanya-caritāmṛta (1975) - Antya-līlā - Chapter 13: Pastimes with Jagadānanda Paṇḍita and Raghunātha Bhaṭṭa Gosvāmī
His Divine Grace
A.C. Bhaktivedanta Swami Prabhupada
A.C. Bhaktivedanta Swami Prabhupada
Below is the 1996 edition text, ready to be substituted with the 1975 one using the compile form.
TEXT 66
- jagadānanda-paṇḍita tabe ājñā māgilā
- sanātana prabhure kichu bheṭa-vastu dilā
SYNONYMS
jagadānanda-paṇḍita—Jagadānanda Paṇḍita; tabe—at that time; ājñā māgilā—asked permission; sanātana—Sanātana Gosvāmī; prabhure—for Śrī Caitanya Mahāprabhu; kichu—some; bheṭa-vastu—gifts; dilā—presented.
TRANSLATION
When Sanātana Gosvāmī granted permission for Jagadānanda to return to Jagannātha Purī, he gave Jagadānanda some gifts for Lord Caitanya Mahāprabhu.